Sunday, July 18, 2021

Koham? Who am I?

कोहम्?

 कोहम्?

नामं नाहम्।
अक्षरं नाहम्।
शब्दं नाहम्।

सप्त धातुः देहं नाहम्।
पञ्च ज्ञानेन्द्रियाणम् नाहम्।
पञ्च कर्मेन्द्रियाणम् नाहम्।

पञ्च भूतं नाहम्।
पञ्च तन्मात्र नाहम्।
दश वायुः नाहम्।

चिन्तयित्व मनः नाहम्।
चित्तं नाहम्।
चतुरावस्था नाहम्।
अन्तः करण चतुष्टयं नाहम्।

त्रिगुणः नाहम्।
ज्योतिः नाहम्।
अन्धकारः नाहम्।
साकार निराकार नाहम्
न तत् न इति।

सर्वावस्थायां निरावस्थायाम्
ज्ञातृत्व चैतन्यमहम्
शिवोस्म्यहम्।
अहाम्यहम्।


koham?

nāmaṃ nāham।
akṣaraṃ nāham।
śabdaṃ nāham।।

sapta dhātuḥ dehaṃ nāham।
pañca jñānendriyāṇam nāham।
pañca karmendriyāṇam nāham।।

pañca bhūtaṃ nāham।
pañca tanmātra nāham।
daśa vāyuḥ nāham।।

cintayitva manaḥ nāham।
cittaṃ nāham।
caturāvasthā nāham।
antaḥ karaṇa catuṣṭayaṃ nāham।।

triguṇaḥ nāham।
jyotiḥ nāham।
andhakāraḥ nāham।
sākāra nirākāra nāham।
na tat na iti।।

sarvāvasthāyāṃ nirāvasthāyām।
jñātṛtva caitanyamaham।।
śivosmyaham।।
ahāmyaham।।

2 comments:

  1. शरीरेन्द्रिय्सत्त्वात्म्संयोगो धारि जीवितम् ।
    नित्यगश्र्चानुबन्धश्र्च पर्यायौरायुरुच्यते ॥

    The term ‘Ayu’ meaning life is a combination of the Shareera (The Body), Indriya (Sense Organs), Satva (The Mind) & Atma (The Soul).

    The body when combined with other three i.e sense organs, mind and soul, becomes life. Without the combination of all four, life does not exist.



    ReplyDelete
    Replies
    1. Hmm... What is talked about in the above perspective is life defined through a sensory and cognitive perceptions. There is one which is beyond these, which is shared by the writer. 🙏😊🙏

      Delete