Saturday, July 29, 2017

Bhagavati Shri Lalitaashtakam

Lyrics in Devanāgari Script


भगवति श्री ललिताष्टकम्

नमोस्तुते सरस्वति त्रिशूल चक्रधारिणि सितांबरावृते शुभे मृगेंद्र पीठ संस्थिते सुवर्ण बंधुराधरे सझल्लरी शिरोरुहे सुवर्ण पद्मभूषिते नमोस्तुते महेश्वरी || पितामहादिभिर्नुते स्वकांति लुप्त चंद्रभे सुरत्न मालयावृते भवाब्दि कष्ट हारिणि तमाल हस्तमंडिते तमाल फालशोभिते गिरा मगोचरे इलेनमोस्तुते महेश्वरी || स्वभक्ति वत्सले नघे सदापवर्ग भोगदे दरिद्र दुःखहारिणि त्रिलोक शंकरीश्वरी भवानि भीम अंबिके प्रचंड तेजुज्ज्वले भुजा कलाप मंडिते नमोस्तुते महेश्वरी || प्रसन्नभीति नासिके प्रसून माल्य कंधरे धियस्तमो निवारिके विशुद्ध बुद्दि कारिके सुरार्चि तांघ्रि पंकजे प्रचंड विक्रमे क्षरे विशाल पद्मलोचने नमोस्तुते महेश्वरी || हतस्त्वया सदैत्य धूम्रलोचनो यदारणे तदा प्रहास वृष्टय स्त्रिविष्ट पैस्स्ङुरैः कृताः निरीक्ष्यतत्रते प्रभामलज्जत प्रभाकर स्त्वये दयाकरे ध्रुवे नमोस्तुते महेश्वरी || ननादकेसरी यदा चचाल मेदिनी तदा जगामदैत्य नायकस्ससेनया द्रुतं भिया सकोप कंपद च्चदे सचंड मुंडघातिके मृगेंद्र नाद नादिते नमोस्तुते महेश्वरी || सुचंदनार्चतालके सितोष्ण वारणाधरे सशर्करानने वरे निशुंभ शुंभ मर्धिनि प्रसीद चंडिके अजेसमस्त दोष घातिके शुभामति प्रदे चले नमोस्तुते महेश्वरी || त्वमेव विश्वधारिणी त्वमेव विश्वकारिणी दिनौकसां हितेरताकरोतिदैत्य नाशनं शताक्षिरक्तदंतिके नमोस्तुते महेश्वरि || पठंतिये समाहिता इमंस्तवं सदानर अनन्यभक्ति संयुता अहर्मुखे सुवासरम् भवंतु तेतु पंडितास्सुपुत्र धान्यसंयुतिः कलत्र भूति संयुता प्रजंति चामृतं सुखम्॥ Lyrics in English Script (transliteration)

bhagavati śrī lalitāṣṭakam namostute sarasvati triśūla cakradhāriṇi sitāṁbarāvṛte śubhe mṛgeṁdra pīṭha saṁsthite suvarṇa baṁdhurādhare sajhallarī śiroruhe suvarṇa padmabhūṣite namostute maheśvarī || pitāmahādibhirnute svakāṁti lupta caṁdrabhe suratna mālayāvṛte bhavābdi kaṣṭa hāriṇi tamāla hastamaṁḍite tamāla phālaśobhite girā magocare ilenamostute maheśvarī || svabhakti vatsale naghe sadāpavarga bhogade daridra duḥkhahāriṇi triloka śaṁkarīśvarī bhavāni bhīma aṁbike pracaṁḍa tejujjvale bhujā kalāpa maṁḍite namostute maheśvarī || prasannabhīti nāsike prasūna mālya kaṁdhare dhiyastamo nivārike viśuddha buddi kārike surārci tāṁghri paṁkaje pracaṁḍa vikrame kṣare viśāla padmalocane namostute maheśvarī || hatastvayā sadaitya dhūmralocano yadāraṇe tadā prahāsa vṛṣṭaya striviṣṭa paissṅuraiḥ kṛtāḥ nirīkṣyatatrate prabhāmalajjata prabhākara stvaye dayākare dhruve namostute maheśvarī || nanādakesarī yadā cacāla medinī tadā jagāmadaitya nāyakassasenayā drutaṁ bhiyā sakopa kaṁpada ccade sacaṁḍa muṁḍaghātike mṛgeṁdra nāda nādite namostute maheśvarī || sucaṁdanārcatālake sitoṣṇa vāraṇādhare saśarkarānane vare niśuṁbha śuṁbha mardhini prasīda caṁḍike ajesamasta doṣa ghātike śubhāmati prade cale namostute maheśvarī || tvameva viśvadhāriṇī tvameva viśvakāriṇī dinaukasāṁ hiteratākarotidaitya nāśanaṁ śatākṣiraktadaṁtike namostute maheśvari|| paṭhaṁtiye samāhitā imaṁstavaṁ sadānara ananyabhakti saṁyutā aharmukhe suvāsaram bhavaṁtu tetu paṁḍitāssuputra dhānyasaṁyutiḥ kalatra bhūti saṁyutā prajaṁti cāmṛtaṁ sukham ||

1 comment:

  1. Hello..can you translate to english words? Thank you very much!

    ReplyDelete